carbon2016 发表于 2018-10-16 09:41:49

《观自在菩萨随心咒经》几个实用的真言

本帖最后由 carbon2016 于 2018-10-16 09:47 编辑

随心真言:
namo ratna trayaya namah arya valokite svaraya bodhi satvaya maha satvaya maha karunikaya tadyatha om tare tare tu tare tu tu tare ture svaha。下面这几个真言,两次翻译无相违。随身隐形入道印真言:以右手大指,压无名指、中指压上。头指及小指直竖。左手亦然。以左大指从下向上入右掌中。钩取左手中指无名指。右压左。真言曰:唵 俱唎夜底 萨婆 迦唎耶 娑嚩(二合)诃(om kuri yati sarva kariya svaha)(直译:om 到厅堂去,一切所作事成就)求聪明印真言:以两手大指,各捻二无名指甲上。二小指并直竖,搏二中指侧头相拄。屈二头指,各附二中指侧第二文上,指头相去一寸许。作此印已正当心前,亦诵随心真言。若有钝根者,为作此印供养求愿,则得如愿。昔颇梨国有一长者,家虽大富为性钝根,师为七日依法求愿,则得聪明日诵千偈,自余证验不可具陈。求生净土印:合掌当心,以二大指并拄心上,诵随心真言。作此印时,为彼一切诸众生等,临命终时作此法印,一心诵真言,随欲乐生何佛国土,随意往生。

























宝智 发表于 2018-10-16 20:04:21

PadmaRatnaJvala 发表于 2023-8-31 00:24:24

感恩carbon2016師兄的法布施分享,法布施功德無量!

慈贤弟子 发表于 2023-8-31 11:08:19

页: [1]
查看完整版本: 《观自在菩萨随心咒经》几个实用的真言