TA的每日心情 | 开心 2024-8-18 17:22 |
---|
签到天数: 605 天 连续签到: 1 天 [LV.9]胜妙罗施食村居委会实习
妙慧同修
- 积分
- 20936
|

楼主 |
发表于 2009-4-19 14:00:52
|
显示全部楼层
青颈大悲心陀罗尼(梵音) 歌手:黄慧音
下载地址:
http://buddha.goodweb.cn/music/musictxt/dabeizhou_jingangzhi.asp
http://buddha.goodweb.cn/music/music01.htm
此版本之“大悲咒”是黃慧音居士根据马来西亚蔡文端居士转译金刚智三藏翻译的“千手千眼观自在菩萨广大圆满无碍大悲心陀罗尼”之梵文而创作成。与一般所说的八十四句“大悲咒”不同。由金刚智三藏译本可以看出,此版本之“大悲咒”有一百一十三句。另外此版本的同本异译为不空三藏所翻译的《青颈观自在菩萨心陀罗尼经》,所以此咒准确之名称为“青颈大悲心陀罗尼”或“青颈大悲咒”!此可谓八十四句“大悲咒”的长咒也!
Namo ratna-trayaya。Nama Aryavalokites
varaya bodhisattvaya mahasatlvaya
Maha-karunikaya Sarva bandhana
chedana-karaya.
Sarva bhava samudrarn sosana-karaya.
Sarva vyadhi prasamana-karaya.
Sarva mrtyu upa-drava vinaSana-karaya
Sarva bhayesu trana-karaya
Tasman namas-krlva
idamAryavalokitesvara bhasitam
Nilakantha-bhi-nama-hrdaya ma-varta
isyami.Sarvartha-sadhakam subham
ajeyam Sarva bhutanam-bhava-marga
vi-sodhakam Tadyatha om.aloke
aloka-mati lokati-krante hi hare
Aryavalokitesvara mahabodhisattva
he bodhisattva he Mahabodhisattva
he priya bodhisattva he
maha-karunika smara hrdayam
Hihi hare Aryavalokiteavara
mahesvara parama maitra-citta
maha-karunika Kuru kuru
Karman, sadhaya sadhaya
vidyam Ni-hi ni-hita varam
kamam-gama viham-gama
vi-gama Siddha yogesvara
dhuru dhuru viryanti
maha-viryanti dhara
dhara dharendresvara
Cala cala vimala
amala murte Aryavalokite
svara-jina bhara bhara
maha-bhara bala bala
maha-bala cala cala maha-cala
Krsna-varna-nigha krsna-paksa
nir-ghatana He Padma-hasta cara
cara desa caresvara krsna-sarpa
kra-yajnopavita.
Ehyehi Maha-varaha-mukha
tripura-dahanesvara
Narayana va-rupa vara
marga ari.He Nilakantha,
he mahakara,halahala-visa
nir-jita lokasya Raga-visa
vinasana Dvesa-visa vinasana.
Moha-visa vinasana.Huru huru
mala huru huru hare
maha padma-nabha.sara sara.
sri sri sru sru bhuru bhuru
Budhya budhya.bodhaya
bodhaya.Maitri Nilakanltha,ehyehi
Vama-sthita-simha-mukha,hasa hasa ,
munca munca Mahattahasam.Ehyehi bho
Maha-siddha-yogesvara,bhana bhana vace
sadhaya sadhaya vidyam,smara smaratam.
Bhagavantam lokita vilokitarm
lokesvaram tathagatam dadahi me darsana
kamasya darsanam
pra-hladaya-manah svaha
Siddhaya svaha. Maha-siddhaya svaha
Siddha-yogesvaraya svaha.
Nilakanthaya svaha .
Varaha-mukhaya svaha .
Mahadara Simha-mukhaya
svaha .Siddha-vidyadharaya svaha .
Padma-hastaya svaha.
Krsna-sarpa-krta-yajnopavitaya
svaha.Maha-lakuta-dharaya
svaha Cakrayudhaya
svaha.Sankha-sabdani
bodhanaya svaha.
Vama-skandha-desa-
sthita-krsnajinaya svaha
Vyaghra-carma-nivasanaya
svaha.Lokesvaraya
svaha.Sarva siddhesvaraya
svaha. Namo bhagavate
Aryavalokite
svarayaBodhisattvaya
mahasattvaya maha-karunikaya.
Sidhyantu me mantra –padaya savha |
|